Declension table of ?āmabhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeāmabhṛṣṭā āmabhṛṣṭe āmabhṛṣṭāḥ
Vocativeāmabhṛṣṭe āmabhṛṣṭe āmabhṛṣṭāḥ
Accusativeāmabhṛṣṭām āmabhṛṣṭe āmabhṛṣṭāḥ
Instrumentalāmabhṛṣṭayā āmabhṛṣṭābhyām āmabhṛṣṭābhiḥ
Dativeāmabhṛṣṭāyai āmabhṛṣṭābhyām āmabhṛṣṭābhyaḥ
Ablativeāmabhṛṣṭāyāḥ āmabhṛṣṭābhyām āmabhṛṣṭābhyaḥ
Genitiveāmabhṛṣṭāyāḥ āmabhṛṣṭayoḥ āmabhṛṣṭānām
Locativeāmabhṛṣṭāyām āmabhṛṣṭayoḥ āmabhṛṣṭāsu

Adverb -āmabhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria