Declension table of ?āmādā

Deva

FeminineSingularDualPlural
Nominativeāmādā āmāde āmādāḥ
Vocativeāmāde āmāde āmādāḥ
Accusativeāmādām āmāde āmādāḥ
Instrumentalāmādayā āmādābhyām āmādābhiḥ
Dativeāmādāyai āmādābhyām āmādābhyaḥ
Ablativeāmādāyāḥ āmādābhyām āmādābhyaḥ
Genitiveāmādāyāḥ āmādayoḥ āmādānām
Locativeāmādāyām āmādayoḥ āmādāsu

Adverb -āmādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria