Declension table of ?āmṛta

Deva

MasculineSingularDualPlural
Nominativeāmṛtaḥ āmṛtau āmṛtāḥ
Vocativeāmṛta āmṛtau āmṛtāḥ
Accusativeāmṛtam āmṛtau āmṛtān
Instrumentalāmṛtena āmṛtābhyām āmṛtaiḥ āmṛtebhiḥ
Dativeāmṛtāya āmṛtābhyām āmṛtebhyaḥ
Ablativeāmṛtāt āmṛtābhyām āmṛtebhyaḥ
Genitiveāmṛtasya āmṛtayoḥ āmṛtānām
Locativeāmṛte āmṛtayoḥ āmṛteṣu

Compound āmṛta -

Adverb -āmṛtam -āmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria