Declension table of ?āmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeāmṛṣṭaḥ āmṛṣṭau āmṛṣṭāḥ
Vocativeāmṛṣṭa āmṛṣṭau āmṛṣṭāḥ
Accusativeāmṛṣṭam āmṛṣṭau āmṛṣṭān
Instrumentalāmṛṣṭena āmṛṣṭābhyām āmṛṣṭaiḥ āmṛṣṭebhiḥ
Dativeāmṛṣṭāya āmṛṣṭābhyām āmṛṣṭebhyaḥ
Ablativeāmṛṣṭāt āmṛṣṭābhyām āmṛṣṭebhyaḥ
Genitiveāmṛṣṭasya āmṛṣṭayoḥ āmṛṣṭānām
Locativeāmṛṣṭe āmṛṣṭayoḥ āmṛṣṭeṣu

Compound āmṛṣṭa -

Adverb -āmṛṣṭam -āmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria