Declension table of ?ālīḍheya

Deva

MasculineSingularDualPlural
Nominativeālīḍheyaḥ ālīḍheyau ālīḍheyāḥ
Vocativeālīḍheya ālīḍheyau ālīḍheyāḥ
Accusativeālīḍheyam ālīḍheyau ālīḍheyān
Instrumentalālīḍheyena ālīḍheyābhyām ālīḍheyaiḥ ālīḍheyebhiḥ
Dativeālīḍheyāya ālīḍheyābhyām ālīḍheyebhyaḥ
Ablativeālīḍheyāt ālīḍheyābhyām ālīḍheyebhyaḥ
Genitiveālīḍheyasya ālīḍheyayoḥ ālīḍheyānām
Locativeālīḍheye ālīḍheyayoḥ ālīḍheyeṣu

Compound ālīḍheya -

Adverb -ālīḍheyam -ālīḍheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria