Declension table of ?āligavyāyanī

Deva

FeminineSingularDualPlural
Nominativeāligavyāyanī āligavyāyanyau āligavyāyanyaḥ
Vocativeāligavyāyani āligavyāyanyau āligavyāyanyaḥ
Accusativeāligavyāyanīm āligavyāyanyau āligavyāyanīḥ
Instrumentalāligavyāyanyā āligavyāyanībhyām āligavyāyanībhiḥ
Dativeāligavyāyanyai āligavyāyanībhyām āligavyāyanībhyaḥ
Ablativeāligavyāyanyāḥ āligavyāyanībhyām āligavyāyanībhyaḥ
Genitiveāligavyāyanyāḥ āligavyāyanyoḥ āligavyāyanīnām
Locativeāligavyāyanyām āligavyāyanyoḥ āligavyāyanīṣu

Compound āligavyāyani - āligavyāyanī -

Adverb -āligavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria