Declension table of ?āliṅgya

Deva

NeuterSingularDualPlural
Nominativeāliṅgyam āliṅgye āliṅgyāni
Vocativeāliṅgya āliṅgye āliṅgyāni
Accusativeāliṅgyam āliṅgye āliṅgyāni
Instrumentalāliṅgyena āliṅgyābhyām āliṅgyaiḥ
Dativeāliṅgyāya āliṅgyābhyām āliṅgyebhyaḥ
Ablativeāliṅgyāt āliṅgyābhyām āliṅgyebhyaḥ
Genitiveāliṅgyasya āliṅgyayoḥ āliṅgyānām
Locativeāliṅgye āliṅgyayoḥ āliṅgyeṣu

Compound āliṅgya -

Adverb -āliṅgyam -āliṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria