Declension table of ?āliṅgin

Deva

NeuterSingularDualPlural
Nominativeāliṅgi āliṅginī āliṅgīni
Vocativeāliṅgin āliṅgi āliṅginī āliṅgīni
Accusativeāliṅgi āliṅginī āliṅgīni
Instrumentalāliṅginā āliṅgibhyām āliṅgibhiḥ
Dativeāliṅgine āliṅgibhyām āliṅgibhyaḥ
Ablativeāliṅginaḥ āliṅgibhyām āliṅgibhyaḥ
Genitiveāliṅginaḥ āliṅginoḥ āliṅginām
Locativeāliṅgini āliṅginoḥ āliṅgiṣu

Compound āliṅgi -

Adverb -āliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria