Declension table of ?āliṅgin

Deva

MasculineSingularDualPlural
Nominativeāliṅgī āliṅginau āliṅginaḥ
Vocativeāliṅgin āliṅginau āliṅginaḥ
Accusativeāliṅginam āliṅginau āliṅginaḥ
Instrumentalāliṅginā āliṅgibhyām āliṅgibhiḥ
Dativeāliṅgine āliṅgibhyām āliṅgibhyaḥ
Ablativeāliṅginaḥ āliṅgibhyām āliṅgibhyaḥ
Genitiveāliṅginaḥ āliṅginoḥ āliṅginām
Locativeāliṅgini āliṅginoḥ āliṅgiṣu

Compound āliṅgi -

Adverb -āliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria