Declension table of ālapita

Deva

NeuterSingularDualPlural
Nominativeālapitam ālapite ālapitāni
Vocativeālapita ālapite ālapitāni
Accusativeālapitam ālapite ālapitāni
Instrumentalālapitena ālapitābhyām ālapitaiḥ
Dativeālapitāya ālapitābhyām ālapitebhyaḥ
Ablativeālapitāt ālapitābhyām ālapitebhyaḥ
Genitiveālapitasya ālapitayoḥ ālapitānām
Locativeālapite ālapitayoḥ ālapiteṣu

Compound ālapita -

Adverb -ālapitam -ālapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria