Declension table of ?ālambitā

Deva

FeminineSingularDualPlural
Nominativeālambitā ālambite ālambitāḥ
Vocativeālambite ālambite ālambitāḥ
Accusativeālambitām ālambite ālambitāḥ
Instrumentalālambitayā ālambitābhyām ālambitābhiḥ
Dativeālambitāyai ālambitābhyām ālambitābhyaḥ
Ablativeālambitāyāḥ ālambitābhyām ālambitābhyaḥ
Genitiveālambitāyāḥ ālambitayoḥ ālambitānām
Locativeālambitāyām ālambitayoḥ ālambitāsu

Adverb -ālambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria