Declension table of ?ālambāyanīya

Deva

NeuterSingularDualPlural
Nominativeālambāyanīyam ālambāyanīye ālambāyanīyāni
Vocativeālambāyanīya ālambāyanīye ālambāyanīyāni
Accusativeālambāyanīyam ālambāyanīye ālambāyanīyāni
Instrumentalālambāyanīyena ālambāyanīyābhyām ālambāyanīyaiḥ
Dativeālambāyanīyāya ālambāyanīyābhyām ālambāyanīyebhyaḥ
Ablativeālambāyanīyāt ālambāyanīyābhyām ālambāyanīyebhyaḥ
Genitiveālambāyanīyasya ālambāyanīyayoḥ ālambāyanīyānām
Locativeālambāyanīye ālambāyanīyayoḥ ālambāyanīyeṣu

Compound ālambāyanīya -

Adverb -ālambāyanīyam -ālambāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria