Declension table of ?ālakṣitā

Deva

FeminineSingularDualPlural
Nominativeālakṣitā ālakṣite ālakṣitāḥ
Vocativeālakṣite ālakṣite ālakṣitāḥ
Accusativeālakṣitām ālakṣite ālakṣitāḥ
Instrumentalālakṣitayā ālakṣitābhyām ālakṣitābhiḥ
Dativeālakṣitāyai ālakṣitābhyām ālakṣitābhyaḥ
Ablativeālakṣitāyāḥ ālakṣitābhyām ālakṣitābhyaḥ
Genitiveālakṣitāyāḥ ālakṣitayoḥ ālakṣitānām
Locativeālakṣitāyām ālakṣitayoḥ ālakṣitāsu

Adverb -ālakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria