Declension table of ?ālakṣi

Deva

MasculineSingularDualPlural
Nominativeālakṣiḥ ālakṣī ālakṣayaḥ
Vocativeālakṣe ālakṣī ālakṣayaḥ
Accusativeālakṣim ālakṣī ālakṣīn
Instrumentalālakṣiṇā ālakṣibhyām ālakṣibhiḥ
Dativeālakṣaye ālakṣibhyām ālakṣibhyaḥ
Ablativeālakṣeḥ ālakṣibhyām ālakṣibhyaḥ
Genitiveālakṣeḥ ālakṣyoḥ ālakṣīṇām
Locativeālakṣau ālakṣyoḥ ālakṣiṣu

Compound ālakṣi -

Adverb -ālakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria