Declension table of ?ālabhana

Deva

NeuterSingularDualPlural
Nominativeālabhanam ālabhane ālabhanāni
Vocativeālabhana ālabhane ālabhanāni
Accusativeālabhanam ālabhane ālabhanāni
Instrumentalālabhanena ālabhanābhyām ālabhanaiḥ
Dativeālabhanāya ālabhanābhyām ālabhanebhyaḥ
Ablativeālabhanāt ālabhanābhyām ālabhanebhyaḥ
Genitiveālabhanasya ālabhanayoḥ ālabhanānām
Locativeālabhane ālabhanayoḥ ālabhaneṣu

Compound ālabhana -

Adverb -ālabhanam -ālabhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria