Declension table of ?ālāvarta

Deva

MasculineSingularDualPlural
Nominativeālāvartaḥ ālāvartau ālāvartāḥ
Vocativeālāvarta ālāvartau ālāvartāḥ
Accusativeālāvartam ālāvartau ālāvartān
Instrumentalālāvartena ālāvartābhyām ālāvartaiḥ ālāvartebhiḥ
Dativeālāvartāya ālāvartābhyām ālāvartebhyaḥ
Ablativeālāvartāt ālāvartābhyām ālāvartebhyaḥ
Genitiveālāvartasya ālāvartayoḥ ālāvartānām
Locativeālāvarte ālāvartayoḥ ālāvarteṣu

Compound ālāvarta -

Adverb -ālāvartam -ālāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria