Declension table of ?ājñātā

Deva

FeminineSingularDualPlural
Nominativeājñātā ājñāte ājñātāḥ
Vocativeājñāte ājñāte ājñātāḥ
Accusativeājñātām ājñāte ājñātāḥ
Instrumentalājñātayā ājñātābhyām ājñātābhiḥ
Dativeājñātāyai ājñātābhyām ājñātābhyaḥ
Ablativeājñātāyāḥ ājñātābhyām ājñātābhyaḥ
Genitiveājñātāyāḥ ājñātayoḥ ājñātānām
Locativeājñātāyām ājñātayoḥ ājñātāsu

Adverb -ājñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria