Declension table of ?ājñāsampādinī

Deva

FeminineSingularDualPlural
Nominativeājñāsampādinī ājñāsampādinyau ājñāsampādinyaḥ
Vocativeājñāsampādini ājñāsampādinyau ājñāsampādinyaḥ
Accusativeājñāsampādinīm ājñāsampādinyau ājñāsampādinīḥ
Instrumentalājñāsampādinyā ājñāsampādinībhyām ājñāsampādinībhiḥ
Dativeājñāsampādinyai ājñāsampādinībhyām ājñāsampādinībhyaḥ
Ablativeājñāsampādinyāḥ ājñāsampādinībhyām ājñāsampādinībhyaḥ
Genitiveājñāsampādinyāḥ ājñāsampādinyoḥ ājñāsampādinīnām
Locativeājñāsampādinyām ājñāsampādinyoḥ ājñāsampādinīṣu

Compound ājñāsampādini - ājñāsampādinī -

Adverb -ājñāsampādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria