Declension table of ?ājñāpikā

Deva

FeminineSingularDualPlural
Nominativeājñāpikā ājñāpike ājñāpikāḥ
Vocativeājñāpike ājñāpike ājñāpikāḥ
Accusativeājñāpikām ājñāpike ājñāpikāḥ
Instrumentalājñāpikayā ājñāpikābhyām ājñāpikābhiḥ
Dativeājñāpikāyai ājñāpikābhyām ājñāpikābhyaḥ
Ablativeājñāpikāyāḥ ājñāpikābhyām ājñāpikābhyaḥ
Genitiveājñāpikāyāḥ ājñāpikayoḥ ājñāpikānām
Locativeājñāpikāyām ājñāpikayoḥ ājñāpikāsu

Adverb -ājñāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria