Declension table of ?ājñābhaṅgakara

Deva

MasculineSingularDualPlural
Nominativeājñābhaṅgakaraḥ ājñābhaṅgakarau ājñābhaṅgakarāḥ
Vocativeājñābhaṅgakara ājñābhaṅgakarau ājñābhaṅgakarāḥ
Accusativeājñābhaṅgakaram ājñābhaṅgakarau ājñābhaṅgakarān
Instrumentalājñābhaṅgakareṇa ājñābhaṅgakarābhyām ājñābhaṅgakaraiḥ ājñābhaṅgakarebhiḥ
Dativeājñābhaṅgakarāya ājñābhaṅgakarābhyām ājñābhaṅgakarebhyaḥ
Ablativeājñābhaṅgakarāt ājñābhaṅgakarābhyām ājñābhaṅgakarebhyaḥ
Genitiveājñābhaṅgakarasya ājñābhaṅgakarayoḥ ājñābhaṅgakarāṇām
Locativeājñābhaṅgakare ājñābhaṅgakarayoḥ ājñābhaṅgakareṣu

Compound ājñābhaṅgakara -

Adverb -ājñābhaṅgakaram -ājñābhaṅgakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria