Declension table of ?ājñā

Deva

FeminineSingularDualPlural
Nominativeājñā ājñe ājñāḥ
Vocativeājñe ājñe ājñāḥ
Accusativeājñām ājñe ājñāḥ
Instrumentalājñayā ājñābhyām ājñābhiḥ
Dativeājñāyai ājñābhyām ājñābhyaḥ
Ablativeājñāyāḥ ājñābhyām ājñābhyaḥ
Genitiveājñāyāḥ ājñayoḥ ājñānām
Locativeājñāyām ājñayoḥ ājñāsu

Adverb -ājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria