Declension table of ?ājyahaviṣā

Deva

FeminineSingularDualPlural
Nominativeājyahaviṣā ājyahaviṣe ājyahaviṣāḥ
Vocativeājyahaviṣe ājyahaviṣe ājyahaviṣāḥ
Accusativeājyahaviṣām ājyahaviṣe ājyahaviṣāḥ
Instrumentalājyahaviṣayā ājyahaviṣābhyām ājyahaviṣābhiḥ
Dativeājyahaviṣāyai ājyahaviṣābhyām ājyahaviṣābhyaḥ
Ablativeājyahaviṣāyāḥ ājyahaviṣābhyām ājyahaviṣābhyaḥ
Genitiveājyahaviṣāyāḥ ājyahaviṣayoḥ ājyahaviṣāṇām
Locativeājyahaviṣāyām ājyahaviṣayoḥ ājyahaviṣāsu

Adverb -ājyahaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria