Declension table of ?ājyabhuj

Deva

MasculineSingularDualPlural
Nominativeājyabhuk ājyabhujau ājyabhujaḥ
Vocativeājyabhuk ājyabhujau ājyabhujaḥ
Accusativeājyabhujam ājyabhujau ājyabhujaḥ
Instrumentalājyabhujā ājyabhugbhyām ājyabhugbhiḥ
Dativeājyabhuje ājyabhugbhyām ājyabhugbhyaḥ
Ablativeājyabhujaḥ ājyabhugbhyām ājyabhugbhyaḥ
Genitiveājyabhujaḥ ājyabhujoḥ ājyabhujām
Locativeājyabhuji ājyabhujoḥ ājyabhukṣu

Compound ājyabhuk -

Adverb -ājyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria