Declension table of ?ājiśobhin

Deva

NeuterSingularDualPlural
Nominativeājiśobhi ājiśobhinī ājiśobhīni
Vocativeājiśobhin ājiśobhi ājiśobhinī ājiśobhīni
Accusativeājiśobhi ājiśobhinī ājiśobhīni
Instrumentalājiśobhinā ājiśobhibhyām ājiśobhibhiḥ
Dativeājiśobhine ājiśobhibhyām ājiśobhibhyaḥ
Ablativeājiśobhinaḥ ājiśobhibhyām ājiśobhibhyaḥ
Genitiveājiśobhinaḥ ājiśobhinoḥ ājiśobhinām
Locativeājiśobhini ājiśobhinoḥ ājiśobhiṣu

Compound ājiśobhi -

Adverb -ājiśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria