Declension table of ?ājīvya

Deva

NeuterSingularDualPlural
Nominativeājīvyam ājīvye ājīvyāni
Vocativeājīvya ājīvye ājīvyāni
Accusativeājīvyam ājīvye ājīvyāni
Instrumentalājīvyena ājīvyābhyām ājīvyaiḥ
Dativeājīvyāya ājīvyābhyām ājīvyebhyaḥ
Ablativeājīvyāt ājīvyābhyām ājīvyebhyaḥ
Genitiveājīvyasya ājīvyayoḥ ājīvyānām
Locativeājīvye ājīvyayoḥ ājīvyeṣu

Compound ājīvya -

Adverb -ājīvyam -ājīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria