Declension table of ?ājiga

Deva

NeuterSingularDualPlural
Nominativeājigam ājige ājigāni
Vocativeājiga ājige ājigāni
Accusativeājigam ājige ājigāni
Instrumentalājigena ājigābhyām ājigaiḥ
Dativeājigāya ājigābhyām ājigebhyaḥ
Ablativeājigāt ājigābhyām ājigebhyaḥ
Genitiveājigasya ājigayoḥ ājigānām
Locativeājige ājigayoḥ ājigeṣu

Compound ājiga -

Adverb -ājigam -ājigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria