Declension table of ?ājavāha

Deva

MasculineSingularDualPlural
Nominativeājavāhaḥ ājavāhau ājavāhāḥ
Vocativeājavāha ājavāhau ājavāhāḥ
Accusativeājavāham ājavāhau ājavāhān
Instrumentalājavāhena ājavāhābhyām ājavāhaiḥ ājavāhebhiḥ
Dativeājavāhāya ājavāhābhyām ājavāhebhyaḥ
Ablativeājavāhāt ājavāhābhyām ājavāhebhyaḥ
Genitiveājavāhasya ājavāhayoḥ ājavāhānām
Locativeājavāhe ājavāhayoḥ ājavāheṣu

Compound ājavāha -

Adverb -ājavāham -ājavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria