Declension table of ?ājasrika

Deva

MasculineSingularDualPlural
Nominativeājasrikaḥ ājasrikau ājasrikāḥ
Vocativeājasrika ājasrikau ājasrikāḥ
Accusativeājasrikam ājasrikau ājasrikān
Instrumentalājasrikeṇa ājasrikābhyām ājasrikaiḥ ājasrikebhiḥ
Dativeājasrikāya ājasrikābhyām ājasrikebhyaḥ
Ablativeājasrikāt ājasrikābhyām ājasrikebhyaḥ
Genitiveājasrikasya ājasrikayoḥ ājasrikāṇām
Locativeājasrike ājasrikayoḥ ājasrikeṣu

Compound ājasrika -

Adverb -ājasrikam -ājasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria