Declension table of ?ājapāda

Deva

NeuterSingularDualPlural
Nominativeājapādam ājapāde ājapādāni
Vocativeājapāda ājapāde ājapādāni
Accusativeājapādam ājapāde ājapādāni
Instrumentalājapādena ājapādābhyām ājapādaiḥ
Dativeājapādāya ājapādābhyām ājapādebhyaḥ
Ablativeājapādāt ājapādābhyām ājapādebhyaḥ
Genitiveājapādasya ājapādayoḥ ājapādānām
Locativeājapāde ājapādayoḥ ājapādeṣu

Compound ājapāda -

Adverb -ājapādam -ājapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria