Declension table of ?ājagarī

Deva

FeminineSingularDualPlural
Nominativeājagarī ājagaryau ājagaryaḥ
Vocativeājagari ājagaryau ājagaryaḥ
Accusativeājagarīm ājagaryau ājagarīḥ
Instrumentalājagaryā ājagarībhyām ājagarībhiḥ
Dativeājagaryai ājagarībhyām ājagarībhyaḥ
Ablativeājagaryāḥ ājagarībhyām ājagarībhyaḥ
Genitiveājagaryāḥ ājagaryoḥ ājagarīṇām
Locativeājagaryām ājagaryoḥ ājagarīṣu

Compound ājagari - ājagarī -

Adverb -ājagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria