Declension table of ?ājadhenavi

Deva

MasculineSingularDualPlural
Nominativeājadhenaviḥ ājadhenavī ājadhenavayaḥ
Vocativeājadhenave ājadhenavī ājadhenavayaḥ
Accusativeājadhenavim ājadhenavī ājadhenavīn
Instrumentalājadhenavinā ājadhenavibhyām ājadhenavibhiḥ
Dativeājadhenavaye ājadhenavibhyām ājadhenavibhyaḥ
Ablativeājadhenaveḥ ājadhenavibhyām ājadhenavibhyaḥ
Genitiveājadhenaveḥ ājadhenavyoḥ ājadhenavīnām
Locativeājadhenavau ājadhenavyoḥ ājadhenaviṣu

Compound ājadhenavi -

Adverb -ājadhenavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria