Declension table of ?āhvāyaka

Deva

MasculineSingularDualPlural
Nominativeāhvāyakaḥ āhvāyakau āhvāyakāḥ
Vocativeāhvāyaka āhvāyakau āhvāyakāḥ
Accusativeāhvāyakam āhvāyakau āhvāyakān
Instrumentalāhvāyakena āhvāyakābhyām āhvāyakaiḥ āhvāyakebhiḥ
Dativeāhvāyakāya āhvāyakābhyām āhvāyakebhyaḥ
Ablativeāhvāyakāt āhvāyakābhyām āhvāyakebhyaḥ
Genitiveāhvāyakasya āhvāyakayoḥ āhvāyakānām
Locativeāhvāyake āhvāyakayoḥ āhvāyakeṣu

Compound āhvāyaka -

Adverb -āhvāyakam -āhvāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria