Declension table of ?āhvāya

Deva

MasculineSingularDualPlural
Nominativeāhvāyaḥ āhvāyau āhvāyāḥ
Vocativeāhvāya āhvāyau āhvāyāḥ
Accusativeāhvāyam āhvāyau āhvāyān
Instrumentalāhvāyena āhvāyābhyām āhvāyaiḥ āhvāyebhiḥ
Dativeāhvāyāya āhvāyābhyām āhvāyebhyaḥ
Ablativeāhvāyāt āhvāyābhyām āhvāyebhyaḥ
Genitiveāhvāyasya āhvāyayoḥ āhvāyānām
Locativeāhvāye āhvāyayoḥ āhvāyeṣu

Compound āhvāya -

Adverb -āhvāyam -āhvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria