Declension table of ?āhūtādhyāyin

Deva

MasculineSingularDualPlural
Nominativeāhūtādhyāyī āhūtādhyāyinau āhūtādhyāyinaḥ
Vocativeāhūtādhyāyin āhūtādhyāyinau āhūtādhyāyinaḥ
Accusativeāhūtādhyāyinam āhūtādhyāyinau āhūtādhyāyinaḥ
Instrumentalāhūtādhyāyinā āhūtādhyāyibhyām āhūtādhyāyibhiḥ
Dativeāhūtādhyāyine āhūtādhyāyibhyām āhūtādhyāyibhyaḥ
Ablativeāhūtādhyāyinaḥ āhūtādhyāyibhyām āhūtādhyāyibhyaḥ
Genitiveāhūtādhyāyinaḥ āhūtādhyāyinoḥ āhūtādhyāyinām
Locativeāhūtādhyāyini āhūtādhyāyinoḥ āhūtādhyāyiṣu

Compound āhūtādhyāyi -

Adverb -āhūtādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria