Declension table of ?āhutimaya

Deva

MasculineSingularDualPlural
Nominativeāhutimayaḥ āhutimayau āhutimayāḥ
Vocativeāhutimaya āhutimayau āhutimayāḥ
Accusativeāhutimayam āhutimayau āhutimayān
Instrumentalāhutimayena āhutimayābhyām āhutimayaiḥ āhutimayebhiḥ
Dativeāhutimayāya āhutimayābhyām āhutimayebhyaḥ
Ablativeāhutimayāt āhutimayābhyām āhutimayebhyaḥ
Genitiveāhutimayasya āhutimayayoḥ āhutimayānām
Locativeāhutimaye āhutimayayoḥ āhutimayeṣu

Compound āhutimaya -

Adverb -āhutimayam -āhutimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria