Declension table of ?āhutīṣṭakā

Deva

FeminineSingularDualPlural
Nominativeāhutīṣṭakā āhutīṣṭake āhutīṣṭakāḥ
Vocativeāhutīṣṭake āhutīṣṭake āhutīṣṭakāḥ
Accusativeāhutīṣṭakām āhutīṣṭake āhutīṣṭakāḥ
Instrumentalāhutīṣṭakayā āhutīṣṭakābhyām āhutīṣṭakābhiḥ
Dativeāhutīṣṭakāyai āhutīṣṭakābhyām āhutīṣṭakābhyaḥ
Ablativeāhutīṣṭakāyāḥ āhutīṣṭakābhyām āhutīṣṭakābhyaḥ
Genitiveāhutīṣṭakāyāḥ āhutīṣṭakayoḥ āhutīṣṭakānām
Locativeāhutīṣṭakāyām āhutīṣṭakayoḥ āhutīṣṭakāsu

Adverb -āhutīṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria