Declension table of ?āhlādanīya

Deva

NeuterSingularDualPlural
Nominativeāhlādanīyam āhlādanīye āhlādanīyāni
Vocativeāhlādanīya āhlādanīye āhlādanīyāni
Accusativeāhlādanīyam āhlādanīye āhlādanīyāni
Instrumentalāhlādanīyena āhlādanīyābhyām āhlādanīyaiḥ
Dativeāhlādanīyāya āhlādanīyābhyām āhlādanīyebhyaḥ
Ablativeāhlādanīyāt āhlādanīyābhyām āhlādanīyebhyaḥ
Genitiveāhlādanīyasya āhlādanīyayoḥ āhlādanīyānām
Locativeāhlādanīye āhlādanīyayoḥ āhlādanīyeṣu

Compound āhlādanīya -

Adverb -āhlādanīyam -āhlādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria