Declension table of ?āhitāṅkā

Deva

FeminineSingularDualPlural
Nominativeāhitāṅkā āhitāṅke āhitāṅkāḥ
Vocativeāhitāṅke āhitāṅke āhitāṅkāḥ
Accusativeāhitāṅkām āhitāṅke āhitāṅkāḥ
Instrumentalāhitāṅkayā āhitāṅkābhyām āhitāṅkābhiḥ
Dativeāhitāṅkāyai āhitāṅkābhyām āhitāṅkābhyaḥ
Ablativeāhitāṅkāyāḥ āhitāṅkābhyām āhitāṅkābhyaḥ
Genitiveāhitāṅkāyāḥ āhitāṅkayoḥ āhitāṅkānām
Locativeāhitāṅkāyām āhitāṅkayoḥ āhitāṅkāsu

Adverb -āhitāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria