Declension table of ?āhāraśuddhi

Deva

FeminineSingularDualPlural
Nominativeāhāraśuddhiḥ āhāraśuddhī āhāraśuddhayaḥ
Vocativeāhāraśuddhe āhāraśuddhī āhāraśuddhayaḥ
Accusativeāhāraśuddhim āhāraśuddhī āhāraśuddhīḥ
Instrumentalāhāraśuddhyā āhāraśuddhibhyām āhāraśuddhibhiḥ
Dativeāhāraśuddhyai āhāraśuddhaye āhāraśuddhibhyām āhāraśuddhibhyaḥ
Ablativeāhāraśuddhyāḥ āhāraśuddheḥ āhāraśuddhibhyām āhāraśuddhibhyaḥ
Genitiveāhāraśuddhyāḥ āhāraśuddheḥ āhāraśuddhyoḥ āhāraśuddhīnām
Locativeāhāraśuddhyām āhāraśuddhau āhāraśuddhyoḥ āhāraśuddhiṣu

Compound āhāraśuddhi -

Adverb -āhāraśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria