Declension table of ?āhāraka

Deva

NeuterSingularDualPlural
Nominativeāhārakam āhārake āhārakāṇi
Vocativeāhāraka āhārake āhārakāṇi
Accusativeāhārakam āhārake āhārakāṇi
Instrumentalāhārakeṇa āhārakābhyām āhārakaiḥ
Dativeāhārakāya āhārakābhyām āhārakebhyaḥ
Ablativeāhārakāt āhārakābhyām āhārakebhyaḥ
Genitiveāhārakasya āhārakayoḥ āhārakāṇām
Locativeāhārake āhārakayoḥ āhārakeṣu

Compound āhāraka -

Adverb -āhārakam -āhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria