Declension table of ?āhṛta

Deva

MasculineSingularDualPlural
Nominativeāhṛtaḥ āhṛtau āhṛtāḥ
Vocativeāhṛta āhṛtau āhṛtāḥ
Accusativeāhṛtam āhṛtau āhṛtān
Instrumentalāhṛtena āhṛtābhyām āhṛtaiḥ āhṛtebhiḥ
Dativeāhṛtāya āhṛtābhyām āhṛtebhyaḥ
Ablativeāhṛtāt āhṛtābhyām āhṛtebhyaḥ
Genitiveāhṛtasya āhṛtayoḥ āhṛtānām
Locativeāhṛte āhṛtayoḥ āhṛteṣu

Compound āhṛta -

Adverb -āhṛtam -āhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria