Declension table of ?ādyakālaka

Deva

NeuterSingularDualPlural
Nominativeādyakālakam ādyakālake ādyakālakāni
Vocativeādyakālaka ādyakālake ādyakālakāni
Accusativeādyakālakam ādyakālake ādyakālakāni
Instrumentalādyakālakena ādyakālakābhyām ādyakālakaiḥ
Dativeādyakālakāya ādyakālakābhyām ādyakālakebhyaḥ
Ablativeādyakālakāt ādyakālakābhyām ādyakālakebhyaḥ
Genitiveādyakālakasya ādyakālakayoḥ ādyakālakānām
Locativeādyakālake ādyakālakayoḥ ādyakālakeṣu

Compound ādyakālaka -

Adverb -ādyakālakam -ādyakālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria