Declension table of ?ādyakālaka

Deva

MasculineSingularDualPlural
Nominativeādyakālakaḥ ādyakālakau ādyakālakāḥ
Vocativeādyakālaka ādyakālakau ādyakālakāḥ
Accusativeādyakālakam ādyakālakau ādyakālakān
Instrumentalādyakālakena ādyakālakābhyām ādyakālakaiḥ ādyakālakebhiḥ
Dativeādyakālakāya ādyakālakābhyām ādyakālakebhyaḥ
Ablativeādyakālakāt ādyakālakābhyām ādyakālakebhyaḥ
Genitiveādyakālakasya ādyakālakayoḥ ādyakālakānām
Locativeādyakālake ādyakālakayoḥ ādyakālakeṣu

Compound ādyakālaka -

Adverb -ādyakālakam -ādyakālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria