Declension table of ?ādyagaṅgā

Deva

FeminineSingularDualPlural
Nominativeādyagaṅgā ādyagaṅge ādyagaṅgāḥ
Vocativeādyagaṅge ādyagaṅge ādyagaṅgāḥ
Accusativeādyagaṅgām ādyagaṅge ādyagaṅgāḥ
Instrumentalādyagaṅgayā ādyagaṅgābhyām ādyagaṅgābhiḥ
Dativeādyagaṅgāyai ādyagaṅgābhyām ādyagaṅgābhyaḥ
Ablativeādyagaṅgāyāḥ ādyagaṅgābhyām ādyagaṅgābhyaḥ
Genitiveādyagaṅgāyāḥ ādyagaṅgayoḥ ādyagaṅgānām
Locativeādyagaṅgāyām ādyagaṅgayoḥ ādyagaṅgāsu

Adverb -ādyagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria