Declension table of ?ādūna

Deva

NeuterSingularDualPlural
Nominativeādūnam ādūne ādūnāni
Vocativeādūna ādūne ādūnāni
Accusativeādūnam ādūne ādūnāni
Instrumentalādūnena ādūnābhyām ādūnaiḥ
Dativeādūnāya ādūnābhyām ādūnebhyaḥ
Ablativeādūnāt ādūnābhyām ādūnebhyaḥ
Genitiveādūnasya ādūnayoḥ ādūnānām
Locativeādūne ādūnayoḥ ādūneṣu

Compound ādūna -

Adverb -ādūnam -ādūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria