Declension table of ?ādiśarīra

Deva

NeuterSingularDualPlural
Nominativeādiśarīram ādiśarīre ādiśarīrāṇi
Vocativeādiśarīra ādiśarīre ādiśarīrāṇi
Accusativeādiśarīram ādiśarīre ādiśarīrāṇi
Instrumentalādiśarīreṇa ādiśarīrābhyām ādiśarīraiḥ
Dativeādiśarīrāya ādiśarīrābhyām ādiśarīrebhyaḥ
Ablativeādiśarīrāt ādiśarīrābhyām ādiśarīrebhyaḥ
Genitiveādiśarīrasya ādiśarīrayoḥ ādiśarīrāṇām
Locativeādiśarīre ādiśarīrayoḥ ādiśarīreṣu

Compound ādiśarīra -

Adverb -ādiśarīram -ādiśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria