Declension table of ?ādivārāha

Deva

MasculineSingularDualPlural
Nominativeādivārāhaḥ ādivārāhau ādivārāhāḥ
Vocativeādivārāha ādivārāhau ādivārāhāḥ
Accusativeādivārāham ādivārāhau ādivārāhān
Instrumentalādivārāheṇa ādivārāhābhyām ādivārāhaiḥ ādivārāhebhiḥ
Dativeādivārāhāya ādivārāhābhyām ādivārāhebhyaḥ
Ablativeādivārāhāt ādivārāhābhyām ādivārāhebhyaḥ
Genitiveādivārāhasya ādivārāhayoḥ ādivārāhāṇām
Locativeādivārāhe ādivārāhayoḥ ādivārāheṣu

Compound ādivārāha -

Adverb -ādivārāham -ādivārāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria