Declension table of ?ādityaśayanavrata

Deva

NeuterSingularDualPlural
Nominativeādityaśayanavratam ādityaśayanavrate ādityaśayanavratāni
Vocativeādityaśayanavrata ādityaśayanavrate ādityaśayanavratāni
Accusativeādityaśayanavratam ādityaśayanavrate ādityaśayanavratāni
Instrumentalādityaśayanavratena ādityaśayanavratābhyām ādityaśayanavrataiḥ
Dativeādityaśayanavratāya ādityaśayanavratābhyām ādityaśayanavratebhyaḥ
Ablativeādityaśayanavratāt ādityaśayanavratābhyām ādityaśayanavratebhyaḥ
Genitiveādityaśayanavratasya ādityaśayanavratayoḥ ādityaśayanavratānām
Locativeādityaśayanavrate ādityaśayanavratayoḥ ādityaśayanavrateṣu

Compound ādityaśayanavrata -

Adverb -ādityaśayanavratam -ādityaśayanavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria