Declension table of ?ādityaśayana

Deva

NeuterSingularDualPlural
Nominativeādityaśayanam ādityaśayane ādityaśayanāni
Vocativeādityaśayana ādityaśayane ādityaśayanāni
Accusativeādityaśayanam ādityaśayane ādityaśayanāni
Instrumentalādityaśayanena ādityaśayanābhyām ādityaśayanaiḥ
Dativeādityaśayanāya ādityaśayanābhyām ādityaśayanebhyaḥ
Ablativeādityaśayanāt ādityaśayanābhyām ādityaśayanebhyaḥ
Genitiveādityaśayanasya ādityaśayanayoḥ ādityaśayanānām
Locativeādityaśayane ādityaśayanayoḥ ādityaśayaneṣu

Compound ādityaśayana -

Adverb -ādityaśayanam -ādityaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria