Declension table of ?ādityavrata

Deva

NeuterSingularDualPlural
Nominativeādityavratam ādityavrate ādityavratāni
Vocativeādityavrata ādityavrate ādityavratāni
Accusativeādityavratam ādityavrate ādityavratāni
Instrumentalādityavratena ādityavratābhyām ādityavrataiḥ
Dativeādityavratāya ādityavratābhyām ādityavratebhyaḥ
Ablativeādityavratāt ādityavratābhyām ādityavratebhyaḥ
Genitiveādityavratasya ādityavratayoḥ ādityavratānām
Locativeādityavrate ādityavratayoḥ ādityavrateṣu

Compound ādityavrata -

Adverb -ādityavratam -ādityavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria